सुबन्तावली ?कथञ्जातीयक

Roma

नपुंसकम्एकद्विबहु
प्रथमाकथञ्जातीयकम् कथञ्जातीयके कथञ्जातीयकानि
सम्बोधनम्कथञ्जातीयक कथञ्जातीयके कथञ्जातीयकानि
द्वितीयाकथञ्जातीयकम् कथञ्जातीयके कथञ्जातीयकानि
तृतीयाकथञ्जातीयकेन कथञ्जातीयकाभ्याम् कथञ्जातीयकैः
चतुर्थीकथञ्जातीयकाय कथञ्जातीयकाभ्याम् कथञ्जातीयकेभ्यः
पञ्चमीकथञ्जातीयकात् कथञ्जातीयकाभ्याम् कथञ्जातीयकेभ्यः
षष्ठीकथञ्जातीयकस्य कथञ्जातीयकयोः कथञ्जातीयकानाम्
सप्तमीकथञ्जातीयके कथञ्जातीयकयोः कथञ्जातीयकेषु

समास कथञ्जातीयक

अव्यय ॰कथञ्जातीयकम् ॰कथञ्जातीयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria