Declension table of kathambhūta

Deva

NeuterSingularDualPlural
Nominativekathambhūtam kathambhūte kathambhūtāni
Vocativekathambhūta kathambhūte kathambhūtāni
Accusativekathambhūtam kathambhūte kathambhūtāni
Instrumentalkathambhūtena kathambhūtābhyām kathambhūtaiḥ
Dativekathambhūtāya kathambhūtābhyām kathambhūtebhyaḥ
Ablativekathambhūtāt kathambhūtābhyām kathambhūtebhyaḥ
Genitivekathambhūtasya kathambhūtayoḥ kathambhūtānām
Locativekathambhūte kathambhūtayoḥ kathambhūteṣu

Compound kathambhūta -

Adverb -kathambhūtam -kathambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria