Declension table of kathambhūta

Deva

MasculineSingularDualPlural
Nominativekathambhūtaḥ kathambhūtau kathambhūtāḥ
Vocativekathambhūta kathambhūtau kathambhūtāḥ
Accusativekathambhūtam kathambhūtau kathambhūtān
Instrumentalkathambhūtena kathambhūtābhyām kathambhūtaiḥ kathambhūtebhiḥ
Dativekathambhūtāya kathambhūtābhyām kathambhūtebhyaḥ
Ablativekathambhūtāt kathambhūtābhyām kathambhūtebhyaḥ
Genitivekathambhūtasya kathambhūtayoḥ kathambhūtānām
Locativekathambhūte kathambhūtayoḥ kathambhūteṣu

Compound kathambhūta -

Adverb -kathambhūtam -kathambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria