Declension table of karūṣa

Deva

MasculineSingularDualPlural
Nominativekarūṣaḥ karūṣau karūṣāḥ
Vocativekarūṣa karūṣau karūṣāḥ
Accusativekarūṣam karūṣau karūṣān
Instrumentalkarūṣeṇa karūṣābhyām karūṣaiḥ karūṣebhiḥ
Dativekarūṣāya karūṣābhyām karūṣebhyaḥ
Ablativekarūṣāt karūṣābhyām karūṣebhyaḥ
Genitivekarūṣasya karūṣayoḥ karūṣāṇām
Locativekarūṣe karūṣayoḥ karūṣeṣu

Compound karūṣa -

Adverb -karūṣam -karūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria