Declension table of karpūravarṣa

Deva

MasculineSingularDualPlural
Nominativekarpūravarṣaḥ karpūravarṣau karpūravarṣāḥ
Vocativekarpūravarṣa karpūravarṣau karpūravarṣāḥ
Accusativekarpūravarṣam karpūravarṣau karpūravarṣān
Instrumentalkarpūravarṣeṇa karpūravarṣābhyām karpūravarṣaiḥ
Dativekarpūravarṣāya karpūravarṣābhyām karpūravarṣebhyaḥ
Ablativekarpūravarṣāt karpūravarṣābhyām karpūravarṣebhyaḥ
Genitivekarpūravarṣasya karpūravarṣayoḥ karpūravarṣāṇām
Locativekarpūravarṣe karpūravarṣayoḥ karpūravarṣeṣu

Compound karpūravarṣa -

Adverb -karpūravarṣam -karpūravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria