Declension table of ?karpāsadhenumāhātmya

Deva

NeuterSingularDualPlural
Nominativekarpāsadhenumāhātmyam karpāsadhenumāhātmye karpāsadhenumāhātmyāni
Vocativekarpāsadhenumāhātmya karpāsadhenumāhātmye karpāsadhenumāhātmyāni
Accusativekarpāsadhenumāhātmyam karpāsadhenumāhātmye karpāsadhenumāhātmyāni
Instrumentalkarpāsadhenumāhātmyena karpāsadhenumāhātmyābhyām karpāsadhenumāhātmyaiḥ
Dativekarpāsadhenumāhātmyāya karpāsadhenumāhātmyābhyām karpāsadhenumāhātmyebhyaḥ
Ablativekarpāsadhenumāhātmyāt karpāsadhenumāhātmyābhyām karpāsadhenumāhātmyebhyaḥ
Genitivekarpāsadhenumāhātmyasya karpāsadhenumāhātmyayoḥ karpāsadhenumāhātmyānām
Locativekarpāsadhenumāhātmye karpāsadhenumāhātmyayoḥ karpāsadhenumāhātmyeṣu

Compound karpāsadhenumāhātmya -

Adverb -karpāsadhenumāhātmyam -karpāsadhenumāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria