सुबन्तावली ?कर्पासधेनुमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाकर्पासधेनुमाहात्म्यम् कर्पासधेनुमाहात्म्ये कर्पासधेनुमाहात्म्यानि
सम्बोधनम्कर्पासधेनुमाहात्म्य कर्पासधेनुमाहात्म्ये कर्पासधेनुमाहात्म्यानि
द्वितीयाकर्पासधेनुमाहात्म्यम् कर्पासधेनुमाहात्म्ये कर्पासधेनुमाहात्म्यानि
तृतीयाकर्पासधेनुमाहात्म्येन कर्पासधेनुमाहात्म्याभ्याम् कर्पासधेनुमाहात्म्यैः
चतुर्थीकर्पासधेनुमाहात्म्याय कर्पासधेनुमाहात्म्याभ्याम् कर्पासधेनुमाहात्म्येभ्यः
पञ्चमीकर्पासधेनुमाहात्म्यात् कर्पासधेनुमाहात्म्याभ्याम् कर्पासधेनुमाहात्म्येभ्यः
षष्ठीकर्पासधेनुमाहात्म्यस्य कर्पासधेनुमाहात्म्ययोः कर्पासधेनुमाहात्म्यानाम्
सप्तमीकर्पासधेनुमाहात्म्ये कर्पासधेनुमाहात्म्ययोः कर्पासधेनुमाहात्म्येषु

समास कर्पासधेनुमाहात्म्य

अव्यय ॰कर्पासधेनुमाहात्म्यम् ॰कर्पासधेनुमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria