Declension table of karmavat

Deva

NeuterSingularDualPlural
Nominativekarmavat karmavantī karmavatī karmavanti
Vocativekarmavat karmavantī karmavatī karmavanti
Accusativekarmavat karmavantī karmavatī karmavanti
Instrumentalkarmavatā karmavadbhyām karmavadbhiḥ
Dativekarmavate karmavadbhyām karmavadbhyaḥ
Ablativekarmavataḥ karmavadbhyām karmavadbhyaḥ
Genitivekarmavataḥ karmavatoḥ karmavatām
Locativekarmavati karmavatoḥ karmavatsu

Adverb -karmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria