Declension table of karmapravacanīya

Deva

MasculineSingularDualPlural
Nominativekarmapravacanīyaḥ karmapravacanīyau karmapravacanīyāḥ
Vocativekarmapravacanīya karmapravacanīyau karmapravacanīyāḥ
Accusativekarmapravacanīyam karmapravacanīyau karmapravacanīyān
Instrumentalkarmapravacanīyena karmapravacanīyābhyām karmapravacanīyaiḥ karmapravacanīyebhiḥ
Dativekarmapravacanīyāya karmapravacanīyābhyām karmapravacanīyebhyaḥ
Ablativekarmapravacanīyāt karmapravacanīyābhyām karmapravacanīyebhyaḥ
Genitivekarmapravacanīyasya karmapravacanīyayoḥ karmapravacanīyānām
Locativekarmapravacanīye karmapravacanīyayoḥ karmapravacanīyeṣu

Compound karmapravacanīya -

Adverb -karmapravacanīyam -karmapravacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria