Declension table of karmakāṇḍa

Deva

NeuterSingularDualPlural
Nominativekarmakāṇḍam karmakāṇḍe karmakāṇḍāni
Vocativekarmakāṇḍa karmakāṇḍe karmakāṇḍāni
Accusativekarmakāṇḍam karmakāṇḍe karmakāṇḍāni
Instrumentalkarmakāṇḍena karmakāṇḍābhyām karmakāṇḍaiḥ
Dativekarmakāṇḍāya karmakāṇḍābhyām karmakāṇḍebhyaḥ
Ablativekarmakāṇḍāt karmakāṇḍābhyām karmakāṇḍebhyaḥ
Genitivekarmakāṇḍasya karmakāṇḍayoḥ karmakāṇḍānām
Locativekarmakāṇḍe karmakāṇḍayoḥ karmakāṇḍeṣu

Compound karmakāṇḍa -

Adverb -karmakāṇḍam -karmakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria