Declension table of karmaja

Deva

MasculineSingularDualPlural
Nominativekarmajaḥ karmajau karmajāḥ
Vocativekarmaja karmajau karmajāḥ
Accusativekarmajam karmajau karmajān
Instrumentalkarmajena karmajābhyām karmajaiḥ
Dativekarmajāya karmajābhyām karmajebhyaḥ
Ablativekarmajāt karmajābhyām karmajebhyaḥ
Genitivekarmajasya karmajayoḥ karmajānām
Locativekarmaje karmajayoḥ karmajeṣu

Compound karmaja -

Adverb -karmajam -karmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria