Declension table of ?karmānuṣṭhāyin

Deva

MasculineSingularDualPlural
Nominativekarmānuṣṭhāyī karmānuṣṭhāyinau karmānuṣṭhāyinaḥ
Vocativekarmānuṣṭhāyin karmānuṣṭhāyinau karmānuṣṭhāyinaḥ
Accusativekarmānuṣṭhāyinam karmānuṣṭhāyinau karmānuṣṭhāyinaḥ
Instrumentalkarmānuṣṭhāyinā karmānuṣṭhāyibhyām karmānuṣṭhāyibhiḥ
Dativekarmānuṣṭhāyine karmānuṣṭhāyibhyām karmānuṣṭhāyibhyaḥ
Ablativekarmānuṣṭhāyinaḥ karmānuṣṭhāyibhyām karmānuṣṭhāyibhyaḥ
Genitivekarmānuṣṭhāyinaḥ karmānuṣṭhāyinoḥ karmānuṣṭhāyinām
Locativekarmānuṣṭhāyini karmānuṣṭhāyinoḥ karmānuṣṭhāyiṣu

Compound karmānuṣṭhāyi -

Adverb -karmānuṣṭhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria