सुबन्तावली ?कर्मानुष्ठायिन्

Roma

पुमान्एकद्विबहु
प्रथमाकर्मानुष्ठायी कर्मानुष्ठायिनौ कर्मानुष्ठायिनः
सम्बोधनम्कर्मानुष्ठायिन् कर्मानुष्ठायिनौ कर्मानुष्ठायिनः
द्वितीयाकर्मानुष्ठायिनम् कर्मानुष्ठायिनौ कर्मानुष्ठायिनः
तृतीयाकर्मानुष्ठायिना कर्मानुष्ठायिभ्याम् कर्मानुष्ठायिभिः
चतुर्थीकर्मानुष्ठायिने कर्मानुष्ठायिभ्याम् कर्मानुष्ठायिभ्यः
पञ्चमीकर्मानुष्ठायिनः कर्मानुष्ठायिभ्याम् कर्मानुष्ठायिभ्यः
षष्ठीकर्मानुष्ठायिनः कर्मानुष्ठायिनोः कर्मानुष्ठायिनाम्
सप्तमीकर्मानुष्ठायिनि कर्मानुष्ठायिनोः कर्मानुष्ठायिषु

समास कर्मानुष्ठायि

अव्यय ॰कर्मानुष्ठायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria