Declension table of karmānuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativekarmānuṣṭhānam karmānuṣṭhāne karmānuṣṭhānāni
Vocativekarmānuṣṭhāna karmānuṣṭhāne karmānuṣṭhānāni
Accusativekarmānuṣṭhānam karmānuṣṭhāne karmānuṣṭhānāni
Instrumentalkarmānuṣṭhānena karmānuṣṭhānābhyām karmānuṣṭhānaiḥ
Dativekarmānuṣṭhānāya karmānuṣṭhānābhyām karmānuṣṭhānebhyaḥ
Ablativekarmānuṣṭhānāt karmānuṣṭhānābhyām karmānuṣṭhānebhyaḥ
Genitivekarmānuṣṭhānasya karmānuṣṭhānayoḥ karmānuṣṭhānānām
Locativekarmānuṣṭhāne karmānuṣṭhānayoḥ karmānuṣṭhāneṣu

Compound karmānuṣṭhāna -

Adverb -karmānuṣṭhānam -karmānuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria