Declension table of karmānta

Deva

MasculineSingularDualPlural
Nominativekarmāntaḥ karmāntau karmāntāḥ
Vocativekarmānta karmāntau karmāntāḥ
Accusativekarmāntam karmāntau karmāntān
Instrumentalkarmāntena karmāntābhyām karmāntaiḥ karmāntebhiḥ
Dativekarmāntāya karmāntābhyām karmāntebhyaḥ
Ablativekarmāntāt karmāntābhyām karmāntebhyaḥ
Genitivekarmāntasya karmāntayoḥ karmāntānām
Locativekarmānte karmāntayoḥ karmānteṣu

Compound karmānta -

Adverb -karmāntam -karmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria