Declension table of karkaśa

Deva

MasculineSingularDualPlural
Nominativekarkaśaḥ karkaśau karkaśāḥ
Vocativekarkaśa karkaśau karkaśāḥ
Accusativekarkaśam karkaśau karkaśān
Instrumentalkarkaśena karkaśābhyām karkaśaiḥ karkaśebhiḥ
Dativekarkaśāya karkaśābhyām karkaśebhyaḥ
Ablativekarkaśāt karkaśābhyām karkaśebhyaḥ
Genitivekarkaśasya karkaśayoḥ karkaśānām
Locativekarkaśe karkaśayoḥ karkaśeṣu

Compound karkaśa -

Adverb -karkaśam -karkaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria