Declension table of karīndra

Deva

MasculineSingularDualPlural
Nominativekarīndraḥ karīndrau karīndrāḥ
Vocativekarīndra karīndrau karīndrāḥ
Accusativekarīndram karīndrau karīndrān
Instrumentalkarīndreṇa karīndrābhyām karīndraiḥ karīndrebhiḥ
Dativekarīndrāya karīndrābhyām karīndrebhyaḥ
Ablativekarīndrāt karīndrābhyām karīndrebhyaḥ
Genitivekarīndrasya karīndrayoḥ karīndrāṇām
Locativekarīndre karīndrayoḥ karīndreṣu

Compound karīndra -

Adverb -karīndram -karīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria