Declension table of karīṣagandhi

Deva

MasculineSingularDualPlural
Nominativekarīṣagandhiḥ karīṣagandhī karīṣagandhayaḥ
Vocativekarīṣagandhe karīṣagandhī karīṣagandhayaḥ
Accusativekarīṣagandhim karīṣagandhī karīṣagandhīn
Instrumentalkarīṣagandhinā karīṣagandhibhyām karīṣagandhibhiḥ
Dativekarīṣagandhaye karīṣagandhibhyām karīṣagandhibhyaḥ
Ablativekarīṣagandheḥ karīṣagandhibhyām karīṣagandhibhyaḥ
Genitivekarīṣagandheḥ karīṣagandhyoḥ karīṣagandhīnām
Locativekarīṣagandhau karīṣagandhyoḥ karīṣagandhiṣu

Compound karīṣagandhi -

Adverb -karīṣagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria