Declension table of karīṣa

Deva

MasculineSingularDualPlural
Nominativekarīṣaḥ karīṣau karīṣāḥ
Vocativekarīṣa karīṣau karīṣāḥ
Accusativekarīṣam karīṣau karīṣān
Instrumentalkarīṣeṇa karīṣābhyām karīṣaiḥ
Dativekarīṣāya karīṣābhyām karīṣebhyaḥ
Ablativekarīṣāt karīṣābhyām karīṣebhyaḥ
Genitivekarīṣasya karīṣayoḥ karīṣāṇām
Locativekarīṣe karīṣayoḥ karīṣeṣu

Compound karīṣa -

Adverb -karīṣam -karīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria