Declension table of kardana

Deva

NeuterSingularDualPlural
Nominativekardanam kardane kardanāni
Vocativekardana kardane kardanāni
Accusativekardanam kardane kardanāni
Instrumentalkardanena kardanābhyām kardanaiḥ
Dativekardanāya kardanābhyām kardanebhyaḥ
Ablativekardanāt kardanābhyām kardanebhyaḥ
Genitivekardanasya kardanayoḥ kardanānām
Locativekardane kardanayoḥ kardaneṣu

Compound kardana -

Adverb -kardanam -kardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria