Declension table of kardama

Deva

MasculineSingularDualPlural
Nominativekardamaḥ kardamau kardamāḥ
Vocativekardama kardamau kardamāḥ
Accusativekardamam kardamau kardamān
Instrumentalkardamena kardamābhyām kardamaiḥ kardamebhiḥ
Dativekardamāya kardamābhyām kardamebhyaḥ
Ablativekardamāt kardamābhyām kardamebhyaḥ
Genitivekardamasya kardamayoḥ kardamānām
Locativekardame kardamayoḥ kardameṣu

Compound kardama -

Adverb -kardamam -kardamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria