Declension table of ?karakacaturthī

Deva

FeminineSingularDualPlural
Nominativekarakacaturthī karakacaturthyau karakacaturthyaḥ
Vocativekarakacaturthi karakacaturthyau karakacaturthyaḥ
Accusativekarakacaturthīm karakacaturthyau karakacaturthīḥ
Instrumentalkarakacaturthyā karakacaturthībhyām karakacaturthībhiḥ
Dativekarakacaturthyai karakacaturthībhyām karakacaturthībhyaḥ
Ablativekarakacaturthyāḥ karakacaturthībhyām karakacaturthībhyaḥ
Genitivekarakacaturthyāḥ karakacaturthyoḥ karakacaturthīnām
Locativekarakacaturthyām karakacaturthyoḥ karakacaturthīṣu

Compound karakacaturthi - karakacaturthī -

Adverb -karakacaturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria