सुबन्तावली ?करकचतुर्थी

Roma

स्त्रीएकद्विबहु
प्रथमाकरकचतुर्थी करकचतुर्थ्यौ करकचतुर्थ्यः
सम्बोधनम्करकचतुर्थि करकचतुर्थ्यौ करकचतुर्थ्यः
द्वितीयाकरकचतुर्थीम् करकचतुर्थ्यौ करकचतुर्थीः
तृतीयाकरकचतुर्थ्या करकचतुर्थीभ्याम् करकचतुर्थीभिः
चतुर्थीकरकचतुर्थ्यै करकचतुर्थीभ्याम् करकचतुर्थीभ्यः
पञ्चमीकरकचतुर्थ्याः करकचतुर्थीभ्याम् करकचतुर्थीभ्यः
षष्ठीकरकचतुर्थ्याः करकचतुर्थ्योः करकचतुर्थीनाम्
सप्तमीकरकचतुर्थ्याम् करकचतुर्थ्योः करकचतुर्थीषु

समास करकचतुर्थि करकचतुर्थी

अव्यय ॰करकचतुर्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria