Declension table of karālī

Deva

FeminineSingularDualPlural
Nominativekarālī karālyau karālyaḥ
Vocativekarāli karālyau karālyaḥ
Accusativekarālīm karālyau karālīḥ
Instrumentalkarālyā karālībhyām karālībhiḥ
Dativekarālyai karālībhyām karālībhyaḥ
Ablativekarālyāḥ karālībhyām karālībhyaḥ
Genitivekarālyāḥ karālyoḥ karālīnām
Locativekarālyām karālyoḥ karālīṣu

Compound karāli - karālī -

Adverb -karāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria