Declension table of karālamukha

Deva

NeuterSingularDualPlural
Nominativekarālamukham karālamukhe karālamukhāni
Vocativekarālamukha karālamukhe karālamukhāni
Accusativekarālamukham karālamukhe karālamukhāni
Instrumentalkarālamukhena karālamukhābhyām karālamukhaiḥ
Dativekarālamukhāya karālamukhābhyām karālamukhebhyaḥ
Ablativekarālamukhāt karālamukhābhyām karālamukhebhyaḥ
Genitivekarālamukhasya karālamukhayoḥ karālamukhānām
Locativekarālamukhe karālamukhayoḥ karālamukheṣu

Compound karālamukha -

Adverb -karālamukham -karālamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria