Declension table of karālamukha

Deva

MasculineSingularDualPlural
Nominativekarālamukhaḥ karālamukhau karālamukhāḥ
Vocativekarālamukha karālamukhau karālamukhāḥ
Accusativekarālamukham karālamukhau karālamukhān
Instrumentalkarālamukhena karālamukhābhyām karālamukhaiḥ karālamukhebhiḥ
Dativekarālamukhāya karālamukhābhyām karālamukhebhyaḥ
Ablativekarālamukhāt karālamukhābhyām karālamukhebhyaḥ
Genitivekarālamukhasya karālamukhayoḥ karālamukhānām
Locativekarālamukhe karālamukhayoḥ karālamukheṣu

Compound karālamukha -

Adverb -karālamukham -karālamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria