Declension table of karāla

Deva

NeuterSingularDualPlural
Nominativekarālam karāle karālāni
Vocativekarāla karāle karālāni
Accusativekarālam karāle karālāni
Instrumentalkarālena karālābhyām karālaiḥ
Dativekarālāya karālābhyām karālebhyaḥ
Ablativekarālāt karālābhyām karālebhyaḥ
Genitivekarālasya karālayoḥ karālānām
Locativekarāle karālayoḥ karāleṣu

Compound karāla -

Adverb -karālam -karālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria