Declension table of ?karṇikārapriya

Deva

MasculineSingularDualPlural
Nominativekarṇikārapriyaḥ karṇikārapriyau karṇikārapriyāḥ
Vocativekarṇikārapriya karṇikārapriyau karṇikārapriyāḥ
Accusativekarṇikārapriyam karṇikārapriyau karṇikārapriyān
Instrumentalkarṇikārapriyeṇa karṇikārapriyābhyām karṇikārapriyaiḥ karṇikārapriyebhiḥ
Dativekarṇikārapriyāya karṇikārapriyābhyām karṇikārapriyebhyaḥ
Ablativekarṇikārapriyāt karṇikārapriyābhyām karṇikārapriyebhyaḥ
Genitivekarṇikārapriyasya karṇikārapriyayoḥ karṇikārapriyāṇām
Locativekarṇikārapriye karṇikārapriyayoḥ karṇikārapriyeṣu

Compound karṇikārapriya -

Adverb -karṇikārapriyam -karṇikārapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria