सुबन्तावली ?कर्णिकारप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाकर्णिकारप्रियः कर्णिकारप्रियौ कर्णिकारप्रियाः
सम्बोधनम्कर्णिकारप्रिय कर्णिकारप्रियौ कर्णिकारप्रियाः
द्वितीयाकर्णिकारप्रियम् कर्णिकारप्रियौ कर्णिकारप्रियान्
तृतीयाकर्णिकारप्रियेण कर्णिकारप्रियाभ्याम् कर्णिकारप्रियैः कर्णिकारप्रियेभिः
चतुर्थीकर्णिकारप्रियाय कर्णिकारप्रियाभ्याम् कर्णिकारप्रियेभ्यः
पञ्चमीकर्णिकारप्रियात् कर्णिकारप्रियाभ्याम् कर्णिकारप्रियेभ्यः
षष्ठीकर्णिकारप्रियस्य कर्णिकारप्रिययोः कर्णिकारप्रियाणाम्
सप्तमीकर्णिकारप्रिये कर्णिकारप्रिययोः कर्णिकारप्रियेषु

समास कर्णिकारप्रिय

अव्यय ॰कर्णिकारप्रियम् ॰कर्णिकारप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria