Declension table of karṇikāra

Deva

NeuterSingularDualPlural
Nominativekarṇikāram karṇikāre karṇikārāṇi
Vocativekarṇikāra karṇikāre karṇikārāṇi
Accusativekarṇikāram karṇikāre karṇikārāṇi
Instrumentalkarṇikāreṇa karṇikārābhyām karṇikāraiḥ
Dativekarṇikārāya karṇikārābhyām karṇikārebhyaḥ
Ablativekarṇikārāt karṇikārābhyām karṇikārebhyaḥ
Genitivekarṇikārasya karṇikārayoḥ karṇikārāṇām
Locativekarṇikāre karṇikārayoḥ karṇikāreṣu

Compound karṇikāra -

Adverb -karṇikāram -karṇikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria