Declension table of karṇika

Deva

MasculineSingularDualPlural
Nominativekarṇikaḥ karṇikau karṇikāḥ
Vocativekarṇika karṇikau karṇikāḥ
Accusativekarṇikam karṇikau karṇikān
Instrumentalkarṇikena karṇikābhyām karṇikaiḥ
Dativekarṇikāya karṇikābhyām karṇikebhyaḥ
Ablativekarṇikāt karṇikābhyām karṇikebhyaḥ
Genitivekarṇikasya karṇikayoḥ karṇikānām
Locativekarṇike karṇikayoḥ karṇikeṣu

Compound karṇika -

Adverb -karṇikam -karṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria