Declension table of ?karṇaśaṣkulī

Deva

FeminineSingularDualPlural
Nominativekarṇaśaṣkulī karṇaśaṣkulyau karṇaśaṣkulyaḥ
Vocativekarṇaśaṣkuli karṇaśaṣkulyau karṇaśaṣkulyaḥ
Accusativekarṇaśaṣkulīm karṇaśaṣkulyau karṇaśaṣkulīḥ
Instrumentalkarṇaśaṣkulyā karṇaśaṣkulībhyām karṇaśaṣkulībhiḥ
Dativekarṇaśaṣkulyai karṇaśaṣkulībhyām karṇaśaṣkulībhyaḥ
Ablativekarṇaśaṣkulyāḥ karṇaśaṣkulībhyām karṇaśaṣkulībhyaḥ
Genitivekarṇaśaṣkulyāḥ karṇaśaṣkulyoḥ karṇaśaṣkulīnām
Locativekarṇaśaṣkulyām karṇaśaṣkulyoḥ karṇaśaṣkulīṣu

Compound karṇaśaṣkuli - karṇaśaṣkulī -

Adverb -karṇaśaṣkuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria