सुबन्तावली ?कर्णशष्कुली

Roma

स्त्रीएकद्विबहु
प्रथमाकर्णशष्कुली कर्णशष्कुल्यौ कर्णशष्कुल्यः
सम्बोधनम्कर्णशष्कुलि कर्णशष्कुल्यौ कर्णशष्कुल्यः
द्वितीयाकर्णशष्कुलीम् कर्णशष्कुल्यौ कर्णशष्कुलीः
तृतीयाकर्णशष्कुल्या कर्णशष्कुलीभ्याम् कर्णशष्कुलीभिः
चतुर्थीकर्णशष्कुल्यै कर्णशष्कुलीभ्याम् कर्णशष्कुलीभ्यः
पञ्चमीकर्णशष्कुल्याः कर्णशष्कुलीभ्याम् कर्णशष्कुलीभ्यः
षष्ठीकर्णशष्कुल्याः कर्णशष्कुल्योः कर्णशष्कुलीनाम्
सप्तमीकर्णशष्कुल्याम् कर्णशष्कुल्योः कर्णशष्कुलीषु

समास कर्णशष्कुलि कर्णशष्कुली

अव्यय ॰कर्णशष्कुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria