Declension table of karṇapūraka

Deva

MasculineSingularDualPlural
Nominativekarṇapūrakaḥ karṇapūrakau karṇapūrakāḥ
Vocativekarṇapūraka karṇapūrakau karṇapūrakāḥ
Accusativekarṇapūrakam karṇapūrakau karṇapūrakān
Instrumentalkarṇapūrakeṇa karṇapūrakābhyām karṇapūrakaiḥ karṇapūrakebhiḥ
Dativekarṇapūrakāya karṇapūrakābhyām karṇapūrakebhyaḥ
Ablativekarṇapūrakāt karṇapūrakābhyām karṇapūrakebhyaḥ
Genitivekarṇapūrakasya karṇapūrakayoḥ karṇapūrakāṇām
Locativekarṇapūrake karṇapūrakayoḥ karṇapūrakeṣu

Compound karṇapūraka -

Adverb -karṇapūrakam -karṇapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria