Declension table of ?karṇaprādheya

Deva

MasculineSingularDualPlural
Nominativekarṇaprādheyaḥ karṇaprādheyau karṇaprādheyāḥ
Vocativekarṇaprādheya karṇaprādheyau karṇaprādheyāḥ
Accusativekarṇaprādheyam karṇaprādheyau karṇaprādheyān
Instrumentalkarṇaprādheyena karṇaprādheyābhyām karṇaprādheyaiḥ
Dativekarṇaprādheyāya karṇaprādheyābhyām karṇaprādheyebhyaḥ
Ablativekarṇaprādheyāt karṇaprādheyābhyām karṇaprādheyebhyaḥ
Genitivekarṇaprādheyasya karṇaprādheyayoḥ karṇaprādheyānām
Locativekarṇaprādheye karṇaprādheyayoḥ karṇaprādheyeṣu

Compound karṇaprādheya -

Adverb -karṇaprādheyam -karṇaprādheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria