सुबन्तावली ?कर्णप्राधेय

Roma

पुमान्एकद्विबहु
प्रथमाकर्णप्राधेयः कर्णप्राधेयौ कर्णप्राधेयाः
सम्बोधनम्कर्णप्राधेय कर्णप्राधेयौ कर्णप्राधेयाः
द्वितीयाकर्णप्राधेयम् कर्णप्राधेयौ कर्णप्राधेयान्
तृतीयाकर्णप्राधेयेन कर्णप्राधेयाभ्याम् कर्णप्राधेयैः कर्णप्राधेयेभिः
चतुर्थीकर्णप्राधेयाय कर्णप्राधेयाभ्याम् कर्णप्राधेयेभ्यः
पञ्चमीकर्णप्राधेयात् कर्णप्राधेयाभ्याम् कर्णप्राधेयेभ्यः
षष्ठीकर्णप्राधेयस्य कर्णप्राधेययोः कर्णप्राधेयानाम्
सप्तमीकर्णप्राधेये कर्णप्राधेययोः कर्णप्राधेयेषु

समास कर्णप्राधेय

अव्यय ॰कर्णप्राधेयम् ॰कर्णप्राधेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria