Declension table of karṇaparvan

Deva

NeuterSingularDualPlural
Nominativekarṇaparva karṇaparvṇī karṇaparvaṇī karṇaparvāṇi
Vocativekarṇaparvan karṇaparva karṇaparvṇī karṇaparvaṇī karṇaparvāṇi
Accusativekarṇaparva karṇaparvṇī karṇaparvaṇī karṇaparvāṇi
Instrumentalkarṇaparvaṇā karṇaparvabhyām karṇaparvabhiḥ
Dativekarṇaparvaṇe karṇaparvabhyām karṇaparvabhyaḥ
Ablativekarṇaparvaṇaḥ karṇaparvabhyām karṇaparvabhyaḥ
Genitivekarṇaparvaṇaḥ karṇaparvaṇoḥ karṇaparvaṇām
Locativekarṇaparvaṇi karṇaparvaṇoḥ karṇaparvasu

Compound karṇaparva -

Adverb -karṇaparva -karṇaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria