Declension table of ?karṇalatāmayā

Deva

FeminineSingularDualPlural
Nominativekarṇalatāmayā karṇalatāmaye karṇalatāmayāḥ
Vocativekarṇalatāmaye karṇalatāmaye karṇalatāmayāḥ
Accusativekarṇalatāmayām karṇalatāmaye karṇalatāmayāḥ
Instrumentalkarṇalatāmayayā karṇalatāmayābhyām karṇalatāmayābhiḥ
Dativekarṇalatāmayāyai karṇalatāmayābhyām karṇalatāmayābhyaḥ
Ablativekarṇalatāmayāyāḥ karṇalatāmayābhyām karṇalatāmayābhyaḥ
Genitivekarṇalatāmayāyāḥ karṇalatāmayayoḥ karṇalatāmayānām
Locativekarṇalatāmayāyām karṇalatāmayayoḥ karṇalatāmayāsu

Adverb -karṇalatāmayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria