सुबन्तावली ?कर्णलतामया

Roma

स्त्रीएकद्विबहु
प्रथमाकर्णलतामया कर्णलतामये कर्णलतामयाः
सम्बोधनम्कर्णलतामये कर्णलतामये कर्णलतामयाः
द्वितीयाकर्णलतामयाम् कर्णलतामये कर्णलतामयाः
तृतीयाकर्णलतामयया कर्णलतामयाभ्याम् कर्णलतामयाभिः
चतुर्थीकर्णलतामयायै कर्णलतामयाभ्याम् कर्णलतामयाभ्यः
पञ्चमीकर्णलतामयायाः कर्णलतामयाभ्याम् कर्णलतामयाभ्यः
षष्ठीकर्णलतामयायाः कर्णलतामययोः कर्णलतामयानाम्
सप्तमीकर्णलतामयायाम् कर्णलतामययोः कर्णलतामयासु

अव्यय ॰कर्णलतामयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria