Declension table of ?karṇalatāmaya

Deva

MasculineSingularDualPlural
Nominativekarṇalatāmayaḥ karṇalatāmayau karṇalatāmayāḥ
Vocativekarṇalatāmaya karṇalatāmayau karṇalatāmayāḥ
Accusativekarṇalatāmayam karṇalatāmayau karṇalatāmayān
Instrumentalkarṇalatāmayena karṇalatāmayābhyām karṇalatāmayaiḥ
Dativekarṇalatāmayāya karṇalatāmayābhyām karṇalatāmayebhyaḥ
Ablativekarṇalatāmayāt karṇalatāmayābhyām karṇalatāmayebhyaḥ
Genitivekarṇalatāmayasya karṇalatāmayayoḥ karṇalatāmayānām
Locativekarṇalatāmaye karṇalatāmayayoḥ karṇalatāmayeṣu

Compound karṇalatāmaya -

Adverb -karṇalatāmayam -karṇalatāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria