सुबन्तावली ?कर्णलतामय

Roma

पुमान्एकद्विबहु
प्रथमाकर्णलतामयः कर्णलतामयौ कर्णलतामयाः
सम्बोधनम्कर्णलतामय कर्णलतामयौ कर्णलतामयाः
द्वितीयाकर्णलतामयम् कर्णलतामयौ कर्णलतामयान्
तृतीयाकर्णलतामयेन कर्णलतामयाभ्याम् कर्णलतामयैः कर्णलतामयेभिः
चतुर्थीकर्णलतामयाय कर्णलतामयाभ्याम् कर्णलतामयेभ्यः
पञ्चमीकर्णलतामयात् कर्णलतामयाभ्याम् कर्णलतामयेभ्यः
षष्ठीकर्णलतामयस्य कर्णलतामययोः कर्णलतामयानाम्
सप्तमीकर्णलतामये कर्णलतामययोः कर्णलतामयेषु

समास कर्णलतामय

अव्यय ॰कर्णलतामयम् ॰कर्णलतामयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria