Declension table of ?karṇagūtha

Deva

MasculineSingularDualPlural
Nominativekarṇagūthaḥ karṇagūthau karṇagūthāḥ
Vocativekarṇagūtha karṇagūthau karṇagūthāḥ
Accusativekarṇagūtham karṇagūthau karṇagūthān
Instrumentalkarṇagūthena karṇagūthābhyām karṇagūthaiḥ karṇagūthebhiḥ
Dativekarṇagūthāya karṇagūthābhyām karṇagūthebhyaḥ
Ablativekarṇagūthāt karṇagūthābhyām karṇagūthebhyaḥ
Genitivekarṇagūthasya karṇagūthayoḥ karṇagūthānām
Locativekarṇagūthe karṇagūthayoḥ karṇagūtheṣu

Compound karṇagūtha -

Adverb -karṇagūtham -karṇagūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria