Declension table of karṇāmṛta

Deva

NeuterSingularDualPlural
Nominativekarṇāmṛtam karṇāmṛte karṇāmṛtāni
Vocativekarṇāmṛta karṇāmṛte karṇāmṛtāni
Accusativekarṇāmṛtam karṇāmṛte karṇāmṛtāni
Instrumentalkarṇāmṛtena karṇāmṛtābhyām karṇāmṛtaiḥ
Dativekarṇāmṛtāya karṇāmṛtābhyām karṇāmṛtebhyaḥ
Ablativekarṇāmṛtāt karṇāmṛtābhyām karṇāmṛtebhyaḥ
Genitivekarṇāmṛtasya karṇāmṛtayoḥ karṇāmṛtānām
Locativekarṇāmṛte karṇāmṛtayoḥ karṇāmṛteṣu

Compound karṇāmṛta -

Adverb -karṇāmṛtam -karṇāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria