Declension table of karṇāṭaka

Deva

MasculineSingularDualPlural
Nominativekarṇāṭakaḥ karṇāṭakau karṇāṭakāḥ
Vocativekarṇāṭaka karṇāṭakau karṇāṭakāḥ
Accusativekarṇāṭakam karṇāṭakau karṇāṭakān
Instrumentalkarṇāṭakena karṇāṭakābhyām karṇāṭakaiḥ karṇāṭakebhiḥ
Dativekarṇāṭakāya karṇāṭakābhyām karṇāṭakebhyaḥ
Ablativekarṇāṭakāt karṇāṭakābhyām karṇāṭakebhyaḥ
Genitivekarṇāṭakasya karṇāṭakayoḥ karṇāṭakānām
Locativekarṇāṭake karṇāṭakayoḥ karṇāṭakeṣu

Compound karṇāṭaka -

Adverb -karṇāṭakam -karṇāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria