Declension table of ?kapotavaṅkā

Deva

FeminineSingularDualPlural
Nominativekapotavaṅkā kapotavaṅke kapotavaṅkāḥ
Vocativekapotavaṅke kapotavaṅke kapotavaṅkāḥ
Accusativekapotavaṅkām kapotavaṅke kapotavaṅkāḥ
Instrumentalkapotavaṅkayā kapotavaṅkābhyām kapotavaṅkābhiḥ
Dativekapotavaṅkāyai kapotavaṅkābhyām kapotavaṅkābhyaḥ
Ablativekapotavaṅkāyāḥ kapotavaṅkābhyām kapotavaṅkābhyaḥ
Genitivekapotavaṅkāyāḥ kapotavaṅkayoḥ kapotavaṅkānām
Locativekapotavaṅkāyām kapotavaṅkayoḥ kapotavaṅkāsu

Adverb -kapotavaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria