सुबन्तावली ?कपोतवङ्का

Roma

स्त्रीएकद्विबहु
प्रथमाकपोतवङ्का कपोतवङ्के कपोतवङ्काः
सम्बोधनम्कपोतवङ्के कपोतवङ्के कपोतवङ्काः
द्वितीयाकपोतवङ्काम् कपोतवङ्के कपोतवङ्काः
तृतीयाकपोतवङ्कया कपोतवङ्काभ्याम् कपोतवङ्काभिः
चतुर्थीकपोतवङ्कायै कपोतवङ्काभ्याम् कपोतवङ्काभ्यः
पञ्चमीकपोतवङ्कायाः कपोतवङ्काभ्याम् कपोतवङ्काभ्यः
षष्ठीकपोतवङ्कायाः कपोतवङ्कयोः कपोतवङ्कानाम्
सप्तमीकपोतवङ्कायाम् कपोतवङ्कयोः कपोतवङ्कासु

अव्यय ॰कपोतवङ्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria