Declension table of ?kapilaśarman

Deva

MasculineSingularDualPlural
Nominativekapilaśarmā kapilaśarmāṇau kapilaśarmāṇaḥ
Vocativekapilaśarman kapilaśarmāṇau kapilaśarmāṇaḥ
Accusativekapilaśarmāṇam kapilaśarmāṇau kapilaśarmaṇaḥ
Instrumentalkapilaśarmaṇā kapilaśarmabhyām kapilaśarmabhiḥ
Dativekapilaśarmaṇe kapilaśarmabhyām kapilaśarmabhyaḥ
Ablativekapilaśarmaṇaḥ kapilaśarmabhyām kapilaśarmabhyaḥ
Genitivekapilaśarmaṇaḥ kapilaśarmaṇoḥ kapilaśarmaṇām
Locativekapilaśarmaṇi kapilaśarmaṇoḥ kapilaśarmasu

Compound kapilaśarma -

Adverb -kapilaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria