सुबन्तावली ?कपिलशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाकपिलशर्मा कपिलशर्माणौ कपिलशर्माणः
सम्बोधनम्कपिलशर्मन् कपिलशर्माणौ कपिलशर्माणः
द्वितीयाकपिलशर्माणम् कपिलशर्माणौ कपिलशर्मणः
तृतीयाकपिलशर्मणा कपिलशर्मभ्याम् कपिलशर्मभिः
चतुर्थीकपिलशर्मणे कपिलशर्मभ्याम् कपिलशर्मभ्यः
पञ्चमीकपिलशर्मणः कपिलशर्मभ्याम् कपिलशर्मभ्यः
षष्ठीकपिलशर्मणः कपिलशर्मणोः कपिलशर्मणाम्
सप्तमीकपिलशर्मणि कपिलशर्मणोः कपिलशर्मसु

समास कपिलशर्म

अव्यय ॰कपिलशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria