Declension table of kapāleśvara

Deva

MasculineSingularDualPlural
Nominativekapāleśvaraḥ kapāleśvarau kapāleśvarāḥ
Vocativekapāleśvara kapāleśvarau kapāleśvarāḥ
Accusativekapāleśvaram kapāleśvarau kapāleśvarān
Instrumentalkapāleśvareṇa kapāleśvarābhyām kapāleśvaraiḥ kapāleśvarebhiḥ
Dativekapāleśvarāya kapāleśvarābhyām kapāleśvarebhyaḥ
Ablativekapāleśvarāt kapāleśvarābhyām kapāleśvarebhyaḥ
Genitivekapāleśvarasya kapāleśvarayoḥ kapāleśvarāṇām
Locativekapāleśvare kapāleśvarayoḥ kapāleśvareṣu

Compound kapāleśvara -

Adverb -kapāleśvaram -kapāleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria