Declension table of ?kapālaśūlakhaṭvāṅgin

Deva

MasculineSingularDualPlural
Nominativekapālaśūlakhaṭvāṅgī kapālaśūlakhaṭvāṅginau kapālaśūlakhaṭvāṅginaḥ
Vocativekapālaśūlakhaṭvāṅgin kapālaśūlakhaṭvāṅginau kapālaśūlakhaṭvāṅginaḥ
Accusativekapālaśūlakhaṭvāṅginam kapālaśūlakhaṭvāṅginau kapālaśūlakhaṭvāṅginaḥ
Instrumentalkapālaśūlakhaṭvāṅginā kapālaśūlakhaṭvāṅgibhyām kapālaśūlakhaṭvāṅgibhiḥ
Dativekapālaśūlakhaṭvāṅgine kapālaśūlakhaṭvāṅgibhyām kapālaśūlakhaṭvāṅgibhyaḥ
Ablativekapālaśūlakhaṭvāṅginaḥ kapālaśūlakhaṭvāṅgibhyām kapālaśūlakhaṭvāṅgibhyaḥ
Genitivekapālaśūlakhaṭvāṅginaḥ kapālaśūlakhaṭvāṅginoḥ kapālaśūlakhaṭvāṅginām
Locativekapālaśūlakhaṭvāṅgini kapālaśūlakhaṭvāṅginoḥ kapālaśūlakhaṭvāṅgiṣu

Compound kapālaśūlakhaṭvāṅgi -

Adverb -kapālaśūlakhaṭvāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria